B 75-27 Vedāntasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/27
Title: Vedāntasāra
Dimensions: 27 x 12.5 cm x 50 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/2109
Remarks:


Reel No. B 75-27 Inventory No. 86472

Title Vedāntasāraṭīkā

Author Nṛsiṃha Sarasvatī

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 12.5 cm

Folios 50

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation ve.sā. ṭī. and in the lower right-hand margin under the word rāmaḥ on the verso

Date of Copying ŚS 1749 VS 1884

Place of Deposit NAK

Accession No. 4/2109

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

rāmā[[kṛṣṇā]]nandaṃ guruṃ natvā paramānandam advayam ||

vakṣye vedāṃtasārasya ṭīkāṃ nāmnā subodhinīm || 1 ||

iha kha(2)lu kaścin mahāpuruṣo nityādhyayanavidhyadhītasakalavedarāśīnāṃ cinmātrāśrayatadrūpādvayānaṃdaviṣayānādhyanirvacanīyabhāva(3)⟪‥⟫rūpājñānavilasitānaṃtabhavānuṣṭhitakāmyaniṣiddhavarjitanityanaimittikaprāyaścittopāsanākarmabhiḥ samyakprasanne(4)śvarāṇām iṣṭikācūrṇādisaṃgharṣitādarśatalavad atinirmalāśayānāṃ nalinī[[dala]]gatajalabinduvad dhiraṇyagarbhādistaṃbaparyantajī(5)vajātaṃ svātmavan mṛtyor āsyānta[[rāla]]rgataṃ (!) kṣaṇabhaṃguraṃ tāpatrayāgnisaṃdahyamānam aniśam ātmany anupaśyatā⟪‥⟩⟩m (fol. 1v1–5)

End

govarddhanapre[[ra]]ṇayā vi(6)mukta-

kṣetre pavitre narasiṃhayogī ||

vedāntasārasya cakāra ṭīkāṃ

subodhinīṃ viśvapateḥ purastāt. || 2 ||

jāte paṃcaśa(7)tādhike daśaśate saṃvaccharāṇāṃ (!) punaḥ

saṃjāte daśavatsare prabhuvaraśrīśālivāhaśake || (!)

prāpte durmukhavatsare śu(50r1)cau māse numityāṃ tithau

prāpte bhārgavavāsare narahariṣ ṭīkāṃ cakārojvalāṃ (!) || 1 ||     || (fol. 49v5–50r1)

Colophon

iti śrīparamahaṃsa(2)vrājakācāryaśrīmatkṛṣṇānandabhagavatpūjyapādaśiṣyanṛsiṃhasarasvatīkṛtā (!) vedāṃtasāraṭīkā || sa(3)māptā || śubham || śrīśāke 1749 śrīsamvat 1884 mārgakṛṣṇapaṃcamyāṃ gurudine likhitam īdaṃ (!) || (4) śubham || ❁ || anena lipikṛtena nārāyaṇa (!) prīyatām. ||     ||      ||      ||      ||     (5)||      ||      || idaṃ pustakaṃ vīrabhadraśarmaṇaḥ ||     || śrīkṛṣṇaḥ ||      ||     || ❁ || (fol. 50r1–5)

Microfilm Details

Reel No. B 75/27

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-12-2006

Bibliography